B 35-14 Kātantravṛttivivaraṇapañjikā

Manuscript culture infobox

Filmed in: B 35/14
Title: Kātantravivaraṇapañjikā
Dimensions: 31.5 x 5 cm x 45 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1606
Remarks:

Reel No. B 35/14+

Inventory No. 30859

Title Kātantravṛttivivaraṇapañjikā

Remarks called Kātantravṛttiviracanapañjikā in some sub-colophons

Author Udaya(śramaṇa)

Subject Vyākaraṇa

Language Sanskrit

Text Features commentary on the Durgasiṃhavṛtti on the Kātantra system of grammar, drawing on but different from Trilocanadāsa’s Kātantravṛtti(vivaraṇa)pañjikā; includes some of Śrīpatidatta’s Kātantrapariśiṣṭasūtras; cf. also B 35/4

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 31.5 x 5.0 cm

Binding Hole 1, rectangular, left of centre

Folios 42+1

Lines per Folio 5–6

Foliation letters in the middle of the left-hand margin and numerals on both margins of the verso

Place of Deposit NAK

Accession No. 1/1606

Manuscript Features

This text is the same as B 35/4 (which has the beginning of the text, but no sub-colophons). Fol. 1 is missing, exp. 2 and 3 above show fol. 2r–v.

Between fols. 2 and 3 has been inserted another folio, belonging to some other text, also related to the Kātantra. This folio comprises parts of the Paribhāṣāsūtras, the Balābalasūtras, the Śikṣāsūtras, and the beginning of the Dhātupāṭha of the Kātantra school of grammar.

The MS ends with fol. 52. Apart from fol. 1, the following folios are missing: 20; 21; 25–30; 43.

Fols. 2–19 are damaged to various degrees.

Excerpts

Beginning

-nye dṛśyatām iti || ❁ || namaḥ śivāya || ṇama prahvatve śabde<ref>Cf. Kātantra Dhātupāṭha 1.159</ref> || ṇo naḥ<ref>Kātantra 3.8.25</ref> || namya⁅ta iti namanaṃ ||⁆<ref>For the missing portion cf. B 35/4 2r2: bhākarmmaṇo (!) yuṭ || yuvajhāmanākāntā (cf. Kātantra 4.6.54.) iti anādeśaḥ || namanan namaḥ | auṇādiko…</ref> ………….. /// (2)-ḥ | auṇādiko asunpratyayaḥ nakāra svarārthaḥ || ukāra 〇 uccāṇārthaḥ (!) || ❖ || śamu damu upasame<ref>Cf. Kātantra Dhātupāṭha 3.42</ref> || śāmya⁅tīti śivaḥ⁆<ref>For the missing portion cf. B 35/4 2r3: śivādayanipātanāt kvanpratyayaḥ || samer aṭ iti itvam alopaś ca | namaḥ śivāya …</ref> .. /// (3) napratyayaḥ | same raḍha itvaṃ malopaś ca || namaḥ śivāya || 〇 divu krīḍāyāṃ<ref>Cf. Kātantra Dhātupāṭha 3.1</ref> || dīvyantīti devāḥ | a⁅cayacādibhyaś ce⁆<ref>For the missing portion cf. B 35/4 2r4: ceti ac || devāśakrādayas teṣāṃ </ref> /// (4)…. ⁅teṣāṃ⁆ devānāṃ deva īśvaraḥ devadevaḥ taṃ devade〇vaṃ pūrvvavad ac || tatpuruṣaḥ samāsaḥ || ❖ ||
(fol. 1v1–4)

End

ṅakāro pādānāt āṅma⁅bhy⁆ādāvidhi īṣadarthakriyāyogeṣv eva varttamā(5)na ākāro gṛhyate | tasyaiva ṅānubandhatvāt | tena vā smaraṇa〇yos tu varttamāna ākā (!) gṛhyate | padātāḍhvety anena vikalpa eva || mā cchidad iti | chidir dvi(6)dhākaraṇe<ref>Kātantra Dhātupāṭha 6.3</ref> | māṅśabdo yaṃ avyayaliṅgaḥ | tayo (!) ṅakāra āṅ māṅ iti viśeṣaṇārthaḥ | māyoge ʼdyata⁅nī⁆<ref>Kātantra 3.1.22</ref> iranubaṃdhād veti sūtrabalād aṅ | ṅakāravacanaṃ
(fol. 52v–6)

Sub-colophons

iti śrīudayaśramanaviracitāyāṃ durggasiṃhoktakātantravṛtti⁅vi⁆raṇapañcikā⁅yāṃ⁆ (!) prathamaḥ sandhiḥ sa(2)māptaḥ || ❁ ||
(exp. 19 below = fol. 17r1–2)

iti śrīr udaya〇viracitāyāṃ kātaṃtravṛrttiviracanapaṃjikāyā (!) dvitāyaḥ saṃdhiḥ samāpta(3)ḥ || ❖ ||
(exp. 25 below = fol.31r2–3)

iti śrīr udayaviracittāṃyā (!) kātantra〇vṛrttiḥ (!) viracanaḥ pañjikāyāṃ tṛtīyaḥ saṃdhiḥ samāptaḥ || ❁ ||
(exp. 29 below = fol. 34r4)

iti śrīr udayaviracitāyāṃ kātantravṛrtti(4)ḥ (!) viracanaḥ pañjikāyā (!) caturthaḥ saṃdhiḥ samāpta〇ḥ || ❁ ||
(exp. 37 below = fol. 44r)

Microfilm Details

Reel No. B 35/14

Date of Filming 26-10-1970

Exposures 47

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 13-10-2004


<references/>