B 35-14 Kātantravṛttivivaraṇapañjikā
Manuscript culture infobox
Filmed in: B 35/14
Title: Kātantravivaraṇapañjikā
Dimensions: 31.5 x 5 cm x 45 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1606
Remarks:
Reel No. B 35/14+
Inventory No. 30859
Title Kātantravṛttivivaraṇapañjikā
Remarks called Kātantravṛttiviracanapañjikā in some sub-colophons
Author Udaya(śramaṇa)
Subject Vyākaraṇa
Language Sanskrit
Text Features commentary on the Durgasiṃhavṛtti on the Kātantra system of grammar, drawing on but different from Trilocanadāsa’s Kātantravṛtti(vivaraṇa)pañjikā; includes some of Śrīpatidatta’s Kātantrapariśiṣṭasūtras; cf. also B 35/4
Manuscript Details
Script Newari
Material palm-leaf
State incomplete, damaged
Size 31.5 x 5.0 cm
Binding Hole 1, rectangular, left of centre
Folios 42+1
Lines per Folio 5–6
Foliation letters in the middle of the left-hand margin and numerals on both margins of the verso
Place of Deposit NAK
Accession No. 1/1606
Manuscript Features
This text is the same as B 35/4 (which has the beginning of the text, but no sub-colophons). Fol. 1 is missing, exp. 2 and 3 above show fol. 2r–v.
Between fols. 2 and 3 has been inserted another folio, belonging to some other text, also related to the Kātantra. This folio comprises parts of the Paribhāṣāsūtras, the Balābalasūtras, the Śikṣāsūtras, and the beginning of the Dhātupāṭha of the Kātantra school of grammar.
The MS ends with fol. 52. Apart from fol. 1, the following folios are missing: 20; 21; 25–30; 43.
Fols. 2–19 are damaged to various degrees.
Excerpts
Beginning
-nye dṛśyatām iti || ❁ || namaḥ śivāya || ṇama prahvatve śabde<ref>Cf. Kātantra Dhātupāṭha 1.159</ref> || ṇo naḥ<ref>Kātantra 3.8.25</ref> || namya⁅ta iti namanaṃ ||⁆<ref>For the missing portion cf. B 35/4 2r2: bhākarmmaṇo (!) yuṭ || yuvajhāmanākāntā (cf. Kātantra 4.6.54.) iti anādeśaḥ || namanan namaḥ | auṇādiko…</ref> ………….. /// (2)-ḥ | auṇādiko asunpratyayaḥ nakāra svarārthaḥ || ukāra 〇 uccāṇārthaḥ (!) || ❖ || śamu damu upasame<ref>Cf. Kātantra Dhātupāṭha 3.42</ref> || śāmya⁅tīti śivaḥ⁆<ref>For the missing portion cf. B 35/4 2r3: śivādayanipātanāt kvanpratyayaḥ || samer aṭ iti itvam alopaś ca | namaḥ śivāya …</ref> .. /// (3) napratyayaḥ | same raḍha itvaṃ malopaś ca || namaḥ śivāya || 〇 divu krīḍāyāṃ<ref>Cf. Kātantra Dhātupāṭha 3.1</ref> || dīvyantīti devāḥ | a⁅cayacādibhyaś ce⁆<ref>For the missing portion cf. B 35/4 2r4: ceti ac || devāśakrādayas teṣāṃ </ref> /// (4)…. ⁅teṣāṃ⁆ devānāṃ deva īśvaraḥ devadevaḥ taṃ devade〇vaṃ pūrvvavad ac || tatpuruṣaḥ samāsaḥ || ❖ ||
(fol. 1v1–4)
End
ṅakāro pādānāt āṅma⁅bhy⁆ādāvidhi īṣadarthakriyāyogeṣv eva varttamā(5)na ākāro gṛhyate | tasyaiva ṅānubandhatvāt | tena vā smaraṇa〇yos tu varttamāna ākā (!) gṛhyate | padātāḍhvety anena vikalpa eva || mā cchidad iti | chidir dvi(6)dhākaraṇe<ref>Kātantra Dhātupāṭha 6.3</ref> | māṅśabdo yaṃ avyayaliṅgaḥ | tayo (!) ṅakāra āṅ māṅ iti viśeṣaṇārthaḥ | māyoge ʼdyata⁅nī⁆<ref>Kātantra 3.1.22</ref> iranubaṃdhād veti sūtrabalād aṅ | ṅakāravacanaṃ
(fol. 52v–6)
Sub-colophons
iti śrīudayaśramanaviracitāyāṃ durggasiṃhoktakātantravṛtti⁅vi⁆raṇapañcikā⁅yāṃ⁆ (!) prathamaḥ sandhiḥ sa(2)māptaḥ || ❁ ||
(exp. 19 below = fol. 17r1–2)
iti śrīr udaya〇viracitāyāṃ kātaṃtravṛrttiviracanapaṃjikāyā (!) dvitāyaḥ saṃdhiḥ samāpta(3)ḥ || ❖ ||
(exp. 25 below = fol.31r2–3)
iti śrīr udayaviracittāṃyā (!) kātantra〇vṛrttiḥ (!) viracanaḥ pañjikāyāṃ tṛtīyaḥ saṃdhiḥ samāptaḥ || ❁ ||
(exp. 29 below = fol. 34r4)
iti śrīr udayaviracitāyāṃ kātantravṛrtti(4)ḥ (!) viracanaḥ pañjikāyā (!) caturthaḥ saṃdhiḥ samāpta〇ḥ || ❁ ||
(exp. 37 below = fol. 44r)
Microfilm Details
Reel No. B 35/14
Date of Filming 26-10-1970
Exposures 47
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by OH
Date 13-10-2004
<references/>